Declension table of ?saṃhārakāla

Deva

MasculineSingularDualPlural
Nominativesaṃhārakālaḥ saṃhārakālau saṃhārakālāḥ
Vocativesaṃhārakāla saṃhārakālau saṃhārakālāḥ
Accusativesaṃhārakālam saṃhārakālau saṃhārakālān
Instrumentalsaṃhārakālena saṃhārakālābhyām saṃhārakālaiḥ saṃhārakālebhiḥ
Dativesaṃhārakālāya saṃhārakālābhyām saṃhārakālebhyaḥ
Ablativesaṃhārakālāt saṃhārakālābhyām saṃhārakālebhyaḥ
Genitivesaṃhārakālasya saṃhārakālayoḥ saṃhārakālānām
Locativesaṃhārakāle saṃhārakālayoḥ saṃhārakāleṣu

Compound saṃhārakāla -

Adverb -saṃhārakālam -saṃhārakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria