Declension table of ?saṃhāraka

Deva

MasculineSingularDualPlural
Nominativesaṃhārakaḥ saṃhārakau saṃhārakāḥ
Vocativesaṃhāraka saṃhārakau saṃhārakāḥ
Accusativesaṃhārakam saṃhārakau saṃhārakān
Instrumentalsaṃhārakeṇa saṃhārakābhyām saṃhārakaiḥ saṃhārakebhiḥ
Dativesaṃhārakāya saṃhārakābhyām saṃhārakebhyaḥ
Ablativesaṃhārakāt saṃhārakābhyām saṃhārakebhyaḥ
Genitivesaṃhārakasya saṃhārakayoḥ saṃhārakāṇām
Locativesaṃhārake saṃhārakayoḥ saṃhārakeṣu

Compound saṃhāraka -

Adverb -saṃhārakam -saṃhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria