Declension table of ?saṃhārabuddhimatā

Deva

FeminineSingularDualPlural
Nominativesaṃhārabuddhimatā saṃhārabuddhimate saṃhārabuddhimatāḥ
Vocativesaṃhārabuddhimate saṃhārabuddhimate saṃhārabuddhimatāḥ
Accusativesaṃhārabuddhimatām saṃhārabuddhimate saṃhārabuddhimatāḥ
Instrumentalsaṃhārabuddhimatayā saṃhārabuddhimatābhyām saṃhārabuddhimatābhiḥ
Dativesaṃhārabuddhimatāyai saṃhārabuddhimatābhyām saṃhārabuddhimatābhyaḥ
Ablativesaṃhārabuddhimatāyāḥ saṃhārabuddhimatābhyām saṃhārabuddhimatābhyaḥ
Genitivesaṃhārabuddhimatāyāḥ saṃhārabuddhimatayoḥ saṃhārabuddhimatānām
Locativesaṃhārabuddhimatāyām saṃhārabuddhimatayoḥ saṃhārabuddhimatāsu

Adverb -saṃhārabuddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria