Declension table of ?saṃhārabuddhimat

Deva

MasculineSingularDualPlural
Nominativesaṃhārabuddhimān saṃhārabuddhimantau saṃhārabuddhimantaḥ
Vocativesaṃhārabuddhiman saṃhārabuddhimantau saṃhārabuddhimantaḥ
Accusativesaṃhārabuddhimantam saṃhārabuddhimantau saṃhārabuddhimataḥ
Instrumentalsaṃhārabuddhimatā saṃhārabuddhimadbhyām saṃhārabuddhimadbhiḥ
Dativesaṃhārabuddhimate saṃhārabuddhimadbhyām saṃhārabuddhimadbhyaḥ
Ablativesaṃhārabuddhimataḥ saṃhārabuddhimadbhyām saṃhārabuddhimadbhyaḥ
Genitivesaṃhārabuddhimataḥ saṃhārabuddhimatoḥ saṃhārabuddhimatām
Locativesaṃhārabuddhimati saṃhārabuddhimatoḥ saṃhārabuddhimatsu

Compound saṃhārabuddhimat -

Adverb -saṃhārabuddhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria