Declension table of ?saṃhārabhairava

Deva

MasculineSingularDualPlural
Nominativesaṃhārabhairavaḥ saṃhārabhairavau saṃhārabhairavāḥ
Vocativesaṃhārabhairava saṃhārabhairavau saṃhārabhairavāḥ
Accusativesaṃhārabhairavam saṃhārabhairavau saṃhārabhairavān
Instrumentalsaṃhārabhairaveṇa saṃhārabhairavābhyām saṃhārabhairavaiḥ saṃhārabhairavebhiḥ
Dativesaṃhārabhairavāya saṃhārabhairavābhyām saṃhārabhairavebhyaḥ
Ablativesaṃhārabhairavāt saṃhārabhairavābhyām saṃhārabhairavebhyaḥ
Genitivesaṃhārabhairavasya saṃhārabhairavayoḥ saṃhārabhairavāṇām
Locativesaṃhārabhairave saṃhārabhairavayoḥ saṃhārabhairaveṣu

Compound saṃhārabhairava -

Adverb -saṃhārabhairavam -saṃhārabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria