Declension table of ?saṃhāna

Deva

MasculineSingularDualPlural
Nominativesaṃhānaḥ saṃhānau saṃhānāḥ
Vocativesaṃhāna saṃhānau saṃhānāḥ
Accusativesaṃhānam saṃhānau saṃhānān
Instrumentalsaṃhānena saṃhānābhyām saṃhānaiḥ saṃhānebhiḥ
Dativesaṃhānāya saṃhānābhyām saṃhānebhyaḥ
Ablativesaṃhānāt saṃhānābhyām saṃhānebhyaḥ
Genitivesaṃhānasya saṃhānayoḥ saṃhānānām
Locativesaṃhāne saṃhānayoḥ saṃhāneṣu

Compound saṃhāna -

Adverb -saṃhānam -saṃhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria