Declension table of saṃhṛta

Deva

NeuterSingularDualPlural
Nominativesaṃhṛtam saṃhṛte saṃhṛtāni
Vocativesaṃhṛta saṃhṛte saṃhṛtāni
Accusativesaṃhṛtam saṃhṛte saṃhṛtāni
Instrumentalsaṃhṛtena saṃhṛtābhyām saṃhṛtaiḥ
Dativesaṃhṛtāya saṃhṛtābhyām saṃhṛtebhyaḥ
Ablativesaṃhṛtāt saṃhṛtābhyām saṃhṛtebhyaḥ
Genitivesaṃhṛtasya saṃhṛtayoḥ saṃhṛtānām
Locativesaṃhṛte saṃhṛtayoḥ saṃhṛteṣu

Compound saṃhṛta -

Adverb -saṃhṛtam -saṃhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria