Declension table of ?saṃhṛṣita

Deva

NeuterSingularDualPlural
Nominativesaṃhṛṣitam saṃhṛṣite saṃhṛṣitāni
Vocativesaṃhṛṣita saṃhṛṣite saṃhṛṣitāni
Accusativesaṃhṛṣitam saṃhṛṣite saṃhṛṣitāni
Instrumentalsaṃhṛṣitena saṃhṛṣitābhyām saṃhṛṣitaiḥ
Dativesaṃhṛṣitāya saṃhṛṣitābhyām saṃhṛṣitebhyaḥ
Ablativesaṃhṛṣitāt saṃhṛṣitābhyām saṃhṛṣitebhyaḥ
Genitivesaṃhṛṣitasya saṃhṛṣitayoḥ saṃhṛṣitānām
Locativesaṃhṛṣite saṃhṛṣitayoḥ saṃhṛṣiteṣu

Compound saṃhṛṣita -

Adverb -saṃhṛṣitam -saṃhṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria