Declension table of ?saṃhṛṣita

Deva

MasculineSingularDualPlural
Nominativesaṃhṛṣitaḥ saṃhṛṣitau saṃhṛṣitāḥ
Vocativesaṃhṛṣita saṃhṛṣitau saṃhṛṣitāḥ
Accusativesaṃhṛṣitam saṃhṛṣitau saṃhṛṣitān
Instrumentalsaṃhṛṣitena saṃhṛṣitābhyām saṃhṛṣitaiḥ saṃhṛṣitebhiḥ
Dativesaṃhṛṣitāya saṃhṛṣitābhyām saṃhṛṣitebhyaḥ
Ablativesaṃhṛṣitāt saṃhṛṣitābhyām saṃhṛṣitebhyaḥ
Genitivesaṃhṛṣitasya saṃhṛṣitayoḥ saṃhṛṣitānām
Locativesaṃhṛṣite saṃhṛṣitayoḥ saṃhṛṣiteṣu

Compound saṃhṛṣita -

Adverb -saṃhṛṣitam -saṃhṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria