Declension table of saṃhṛṣṭin

Deva

MasculineSingularDualPlural
Nominativesaṃhṛṣṭī saṃhṛṣṭinau saṃhṛṣṭinaḥ
Vocativesaṃhṛṣṭin saṃhṛṣṭinau saṃhṛṣṭinaḥ
Accusativesaṃhṛṣṭinam saṃhṛṣṭinau saṃhṛṣṭinaḥ
Instrumentalsaṃhṛṣṭinā saṃhṛṣṭibhyām saṃhṛṣṭibhiḥ
Dativesaṃhṛṣṭine saṃhṛṣṭibhyām saṃhṛṣṭibhyaḥ
Ablativesaṃhṛṣṭinaḥ saṃhṛṣṭibhyām saṃhṛṣṭibhyaḥ
Genitivesaṃhṛṣṭinaḥ saṃhṛṣṭinoḥ saṃhṛṣṭinām
Locativesaṃhṛṣṭini saṃhṛṣṭinoḥ saṃhṛṣṭiṣu

Compound saṃhṛṣṭi -

Adverb -saṃhṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria