Declension table of ?saṃhṛṣṭavat

Deva

NeuterSingularDualPlural
Nominativesaṃhṛṣṭavat saṃhṛṣṭavantī saṃhṛṣṭavatī saṃhṛṣṭavanti
Vocativesaṃhṛṣṭavat saṃhṛṣṭavantī saṃhṛṣṭavatī saṃhṛṣṭavanti
Accusativesaṃhṛṣṭavat saṃhṛṣṭavantī saṃhṛṣṭavatī saṃhṛṣṭavanti
Instrumentalsaṃhṛṣṭavatā saṃhṛṣṭavadbhyām saṃhṛṣṭavadbhiḥ
Dativesaṃhṛṣṭavate saṃhṛṣṭavadbhyām saṃhṛṣṭavadbhyaḥ
Ablativesaṃhṛṣṭavataḥ saṃhṛṣṭavadbhyām saṃhṛṣṭavadbhyaḥ
Genitivesaṃhṛṣṭavataḥ saṃhṛṣṭavatoḥ saṃhṛṣṭavatām
Locativesaṃhṛṣṭavati saṃhṛṣṭavatoḥ saṃhṛṣṭavatsu

Adverb -saṃhṛṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria