Declension table of ?saṃhṛṣṭaroman

Deva

MasculineSingularDualPlural
Nominativesaṃhṛṣṭaromā saṃhṛṣṭaromāṇau saṃhṛṣṭaromāṇaḥ
Vocativesaṃhṛṣṭaroman saṃhṛṣṭaromāṇau saṃhṛṣṭaromāṇaḥ
Accusativesaṃhṛṣṭaromāṇam saṃhṛṣṭaromāṇau saṃhṛṣṭaromṇaḥ
Instrumentalsaṃhṛṣṭaromṇā saṃhṛṣṭaromabhyām saṃhṛṣṭaromabhiḥ
Dativesaṃhṛṣṭaromṇe saṃhṛṣṭaromabhyām saṃhṛṣṭaromabhyaḥ
Ablativesaṃhṛṣṭaromṇaḥ saṃhṛṣṭaromabhyām saṃhṛṣṭaromabhyaḥ
Genitivesaṃhṛṣṭaromṇaḥ saṃhṛṣṭaromṇoḥ saṃhṛṣṭaromṇām
Locativesaṃhṛṣṭaromṇi saṃhṛṣṭaromaṇi saṃhṛṣṭaromṇoḥ saṃhṛṣṭaromasu

Compound saṃhṛṣṭaroma -

Adverb -saṃhṛṣṭaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria