Declension table of ?saṃhṛṣṭaromāṅga

Deva

NeuterSingularDualPlural
Nominativesaṃhṛṣṭaromāṅgam saṃhṛṣṭaromāṅge saṃhṛṣṭaromāṅgāṇi
Vocativesaṃhṛṣṭaromāṅga saṃhṛṣṭaromāṅge saṃhṛṣṭaromāṅgāṇi
Accusativesaṃhṛṣṭaromāṅgam saṃhṛṣṭaromāṅge saṃhṛṣṭaromāṅgāṇi
Instrumentalsaṃhṛṣṭaromāṅgeṇa saṃhṛṣṭaromāṅgābhyām saṃhṛṣṭaromāṅgaiḥ
Dativesaṃhṛṣṭaromāṅgāya saṃhṛṣṭaromāṅgābhyām saṃhṛṣṭaromāṅgebhyaḥ
Ablativesaṃhṛṣṭaromāṅgāt saṃhṛṣṭaromāṅgābhyām saṃhṛṣṭaromāṅgebhyaḥ
Genitivesaṃhṛṣṭaromāṅgasya saṃhṛṣṭaromāṅgayoḥ saṃhṛṣṭaromāṅgāṇām
Locativesaṃhṛṣṭaromāṅge saṃhṛṣṭaromāṅgayoḥ saṃhṛṣṭaromāṅgeṣu

Compound saṃhṛṣṭaromāṅga -

Adverb -saṃhṛṣṭaromāṅgam -saṃhṛṣṭaromāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria