Declension table of ?saṃhṛṣṭaromaṇā

Deva

FeminineSingularDualPlural
Nominativesaṃhṛṣṭaromaṇā saṃhṛṣṭaromaṇe saṃhṛṣṭaromaṇāḥ
Vocativesaṃhṛṣṭaromaṇe saṃhṛṣṭaromaṇe saṃhṛṣṭaromaṇāḥ
Accusativesaṃhṛṣṭaromaṇām saṃhṛṣṭaromaṇe saṃhṛṣṭaromaṇāḥ
Instrumentalsaṃhṛṣṭaromaṇayā saṃhṛṣṭaromaṇābhyām saṃhṛṣṭaromaṇābhiḥ
Dativesaṃhṛṣṭaromaṇāyai saṃhṛṣṭaromaṇābhyām saṃhṛṣṭaromaṇābhyaḥ
Ablativesaṃhṛṣṭaromaṇāyāḥ saṃhṛṣṭaromaṇābhyām saṃhṛṣṭaromaṇābhyaḥ
Genitivesaṃhṛṣṭaromaṇāyāḥ saṃhṛṣṭaromaṇayoḥ saṃhṛṣṭaromaṇānām
Locativesaṃhṛṣṭaromaṇāyām saṃhṛṣṭaromaṇayoḥ saṃhṛṣṭaromaṇāsu

Adverb -saṃhṛṣṭaromaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria