Declension table of ?saṃhṛṣṭamanasā

Deva

FeminineSingularDualPlural
Nominativesaṃhṛṣṭamanasā saṃhṛṣṭamanase saṃhṛṣṭamanasāḥ
Vocativesaṃhṛṣṭamanase saṃhṛṣṭamanase saṃhṛṣṭamanasāḥ
Accusativesaṃhṛṣṭamanasām saṃhṛṣṭamanase saṃhṛṣṭamanasāḥ
Instrumentalsaṃhṛṣṭamanasayā saṃhṛṣṭamanasābhyām saṃhṛṣṭamanasābhiḥ
Dativesaṃhṛṣṭamanasāyai saṃhṛṣṭamanasābhyām saṃhṛṣṭamanasābhyaḥ
Ablativesaṃhṛṣṭamanasāyāḥ saṃhṛṣṭamanasābhyām saṃhṛṣṭamanasābhyaḥ
Genitivesaṃhṛṣṭamanasāyāḥ saṃhṛṣṭamanasayoḥ saṃhṛṣṭamanasānām
Locativesaṃhṛṣṭamanasāyām saṃhṛṣṭamanasayoḥ saṃhṛṣṭamanasāsu

Adverb -saṃhṛṣṭamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria