Declension table of saṃhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṃhṛṣṭaḥ saṃhṛṣṭau saṃhṛṣṭāḥ
Vocativesaṃhṛṣṭa saṃhṛṣṭau saṃhṛṣṭāḥ
Accusativesaṃhṛṣṭam saṃhṛṣṭau saṃhṛṣṭān
Instrumentalsaṃhṛṣṭena saṃhṛṣṭābhyām saṃhṛṣṭaiḥ saṃhṛṣṭebhiḥ
Dativesaṃhṛṣṭāya saṃhṛṣṭābhyām saṃhṛṣṭebhyaḥ
Ablativesaṃhṛṣṭāt saṃhṛṣṭābhyām saṃhṛṣṭebhyaḥ
Genitivesaṃhṛṣṭasya saṃhṛṣṭayoḥ saṃhṛṣṭānām
Locativesaṃhṛṣṭe saṃhṛṣṭayoḥ saṃhṛṣṭeṣu

Compound saṃhṛṣṭa -

Adverb -saṃhṛṣṭam -saṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria