Declension table of ?saṅguptārtha

Deva

NeuterSingularDualPlural
Nominativesaṅguptārtham saṅguptārthe saṅguptārthāni
Vocativesaṅguptārtha saṅguptārthe saṅguptārthāni
Accusativesaṅguptārtham saṅguptārthe saṅguptārthāni
Instrumentalsaṅguptārthena saṅguptārthābhyām saṅguptārthaiḥ
Dativesaṅguptārthāya saṅguptārthābhyām saṅguptārthebhyaḥ
Ablativesaṅguptārthāt saṅguptārthābhyām saṅguptārthebhyaḥ
Genitivesaṅguptārthasya saṅguptārthayoḥ saṅguptārthānām
Locativesaṅguptārthe saṅguptārthayoḥ saṅguptārtheṣu

Compound saṅguptārtha -

Adverb -saṅguptārtham -saṅguptārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria