Declension table of ?saṅguptārtha

Deva

MasculineSingularDualPlural
Nominativesaṅguptārthaḥ saṅguptārthau saṅguptārthāḥ
Vocativesaṅguptārtha saṅguptārthau saṅguptārthāḥ
Accusativesaṅguptārtham saṅguptārthau saṅguptārthān
Instrumentalsaṅguptārthena saṅguptārthābhyām saṅguptārthaiḥ saṅguptārthebhiḥ
Dativesaṅguptārthāya saṅguptārthābhyām saṅguptārthebhyaḥ
Ablativesaṅguptārthāt saṅguptārthābhyām saṅguptārthebhyaḥ
Genitivesaṅguptārthasya saṅguptārthayoḥ saṅguptārthānām
Locativesaṅguptārthe saṅguptārthayoḥ saṅguptārtheṣu

Compound saṅguptārtha -

Adverb -saṅguptārtham -saṅguptārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria