Declension table of ?saṅgupta

Deva

MasculineSingularDualPlural
Nominativesaṅguptaḥ saṅguptau saṅguptāḥ
Vocativesaṅgupta saṅguptau saṅguptāḥ
Accusativesaṅguptam saṅguptau saṅguptān
Instrumentalsaṅguptena saṅguptābhyām saṅguptaiḥ saṅguptebhiḥ
Dativesaṅguptāya saṅguptābhyām saṅguptebhyaḥ
Ablativesaṅguptāt saṅguptābhyām saṅguptebhyaḥ
Genitivesaṅguptasya saṅguptayoḥ saṅguptānām
Locativesaṅgupte saṅguptayoḥ saṅgupteṣu

Compound saṅgupta -

Adverb -saṅguptam -saṅguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria