Declension table of ?saṅguṇīkṛtā

Deva

FeminineSingularDualPlural
Nominativesaṅguṇīkṛtā saṅguṇīkṛte saṅguṇīkṛtāḥ
Vocativesaṅguṇīkṛte saṅguṇīkṛte saṅguṇīkṛtāḥ
Accusativesaṅguṇīkṛtām saṅguṇīkṛte saṅguṇīkṛtāḥ
Instrumentalsaṅguṇīkṛtayā saṅguṇīkṛtābhyām saṅguṇīkṛtābhiḥ
Dativesaṅguṇīkṛtāyai saṅguṇīkṛtābhyām saṅguṇīkṛtābhyaḥ
Ablativesaṅguṇīkṛtāyāḥ saṅguṇīkṛtābhyām saṅguṇīkṛtābhyaḥ
Genitivesaṅguṇīkṛtāyāḥ saṅguṇīkṛtayoḥ saṅguṇīkṛtānām
Locativesaṅguṇīkṛtāyām saṅguṇīkṛtayoḥ saṅguṇīkṛtāsu

Adverb -saṅguṇīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria