Declension table of ?saṅguṇīkṛta

Deva

NeuterSingularDualPlural
Nominativesaṅguṇīkṛtam saṅguṇīkṛte saṅguṇīkṛtāni
Vocativesaṅguṇīkṛta saṅguṇīkṛte saṅguṇīkṛtāni
Accusativesaṅguṇīkṛtam saṅguṇīkṛte saṅguṇīkṛtāni
Instrumentalsaṅguṇīkṛtena saṅguṇīkṛtābhyām saṅguṇīkṛtaiḥ
Dativesaṅguṇīkṛtāya saṅguṇīkṛtābhyām saṅguṇīkṛtebhyaḥ
Ablativesaṅguṇīkṛtāt saṅguṇīkṛtābhyām saṅguṇīkṛtebhyaḥ
Genitivesaṅguṇīkṛtasya saṅguṇīkṛtayoḥ saṅguṇīkṛtānām
Locativesaṅguṇīkṛte saṅguṇīkṛtayoḥ saṅguṇīkṛteṣu

Compound saṅguṇīkṛta -

Adverb -saṅguṇīkṛtam -saṅguṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria