Declension table of ?saṅguṇa

Deva

NeuterSingularDualPlural
Nominativesaṅguṇam saṅguṇe saṅguṇāni
Vocativesaṅguṇa saṅguṇe saṅguṇāni
Accusativesaṅguṇam saṅguṇe saṅguṇāni
Instrumentalsaṅguṇena saṅguṇābhyām saṅguṇaiḥ
Dativesaṅguṇāya saṅguṇābhyām saṅguṇebhyaḥ
Ablativesaṅguṇāt saṅguṇābhyām saṅguṇebhyaḥ
Genitivesaṅguṇasya saṅguṇayoḥ saṅguṇānām
Locativesaṅguṇe saṅguṇayoḥ saṅguṇeṣu

Compound saṅguṇa -

Adverb -saṅguṇam -saṅguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria