Declension table of ?saṅguṇa

Deva

MasculineSingularDualPlural
Nominativesaṅguṇaḥ saṅguṇau saṅguṇāḥ
Vocativesaṅguṇa saṅguṇau saṅguṇāḥ
Accusativesaṅguṇam saṅguṇau saṅguṇān
Instrumentalsaṅguṇena saṅguṇābhyām saṅguṇaiḥ saṅguṇebhiḥ
Dativesaṅguṇāya saṅguṇābhyām saṅguṇebhyaḥ
Ablativesaṅguṇāt saṅguṇābhyām saṅguṇebhyaḥ
Genitivesaṅguṇasya saṅguṇayoḥ saṅguṇānām
Locativesaṅguṇe saṅguṇayoḥ saṅguṇeṣu

Compound saṅguṇa -

Adverb -saṅguṇam -saṅguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria