Declension table of ?saṅgrathitā

Deva

FeminineSingularDualPlural
Nominativesaṅgrathitā saṅgrathite saṅgrathitāḥ
Vocativesaṅgrathite saṅgrathite saṅgrathitāḥ
Accusativesaṅgrathitām saṅgrathite saṅgrathitāḥ
Instrumentalsaṅgrathitayā saṅgrathitābhyām saṅgrathitābhiḥ
Dativesaṅgrathitāyai saṅgrathitābhyām saṅgrathitābhyaḥ
Ablativesaṅgrathitāyāḥ saṅgrathitābhyām saṅgrathitābhyaḥ
Genitivesaṅgrathitāyāḥ saṅgrathitayoḥ saṅgrathitānām
Locativesaṅgrathitāyām saṅgrathitayoḥ saṅgrathitāsu

Adverb -saṅgrathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria