Declension table of ?saṅgrathita

Deva

NeuterSingularDualPlural
Nominativesaṅgrathitam saṅgrathite saṅgrathitāni
Vocativesaṅgrathita saṅgrathite saṅgrathitāni
Accusativesaṅgrathitam saṅgrathite saṅgrathitāni
Instrumentalsaṅgrathitena saṅgrathitābhyām saṅgrathitaiḥ
Dativesaṅgrathitāya saṅgrathitābhyām saṅgrathitebhyaḥ
Ablativesaṅgrathitāt saṅgrathitābhyām saṅgrathitebhyaḥ
Genitivesaṅgrathitasya saṅgrathitayoḥ saṅgrathitānām
Locativesaṅgrathite saṅgrathitayoḥ saṅgrathiteṣu

Compound saṅgrathita -

Adverb -saṅgrathitam -saṅgrathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria