Declension table of ?saṅgrathana

Deva

NeuterSingularDualPlural
Nominativesaṅgrathanam saṅgrathane saṅgrathanāni
Vocativesaṅgrathana saṅgrathane saṅgrathanāni
Accusativesaṅgrathanam saṅgrathane saṅgrathanāni
Instrumentalsaṅgrathanena saṅgrathanābhyām saṅgrathanaiḥ
Dativesaṅgrathanāya saṅgrathanābhyām saṅgrathanebhyaḥ
Ablativesaṅgrathanāt saṅgrathanābhyām saṅgrathanebhyaḥ
Genitivesaṅgrathanasya saṅgrathanayoḥ saṅgrathanānām
Locativesaṅgrathane saṅgrathanayoḥ saṅgrathaneṣu

Compound saṅgrathana -

Adverb -saṅgrathanam -saṅgrathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria