Declension table of ?saṅgrasana

Deva

NeuterSingularDualPlural
Nominativesaṅgrasanam saṅgrasane saṅgrasanāni
Vocativesaṅgrasana saṅgrasane saṅgrasanāni
Accusativesaṅgrasanam saṅgrasane saṅgrasanāni
Instrumentalsaṅgrasanena saṅgrasanābhyām saṅgrasanaiḥ
Dativesaṅgrasanāya saṅgrasanābhyām saṅgrasanebhyaḥ
Ablativesaṅgrasanāt saṅgrasanābhyām saṅgrasanebhyaḥ
Genitivesaṅgrasanasya saṅgrasanayoḥ saṅgrasanānām
Locativesaṅgrasane saṅgrasanayoḥ saṅgrasaneṣu

Compound saṅgrasana -

Adverb -saṅgrasanam -saṅgrasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria