Declension table of ?saṅgranthana

Deva

NeuterSingularDualPlural
Nominativesaṅgranthanam saṅgranthane saṅgranthanāni
Vocativesaṅgranthana saṅgranthane saṅgranthanāni
Accusativesaṅgranthanam saṅgranthane saṅgranthanāni
Instrumentalsaṅgranthanena saṅgranthanābhyām saṅgranthanaiḥ
Dativesaṅgranthanāya saṅgranthanābhyām saṅgranthanebhyaḥ
Ablativesaṅgranthanāt saṅgranthanābhyām saṅgranthanebhyaḥ
Genitivesaṅgranthanasya saṅgranthanayoḥ saṅgranthanānām
Locativesaṅgranthane saṅgranthanayoḥ saṅgranthaneṣu

Compound saṅgranthana -

Adverb -saṅgranthanam -saṅgranthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria