Declension table of ?saṅgrahavivaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṅgrahavivaraṇam saṅgrahavivaraṇe saṅgrahavivaraṇāni
Vocativesaṅgrahavivaraṇa saṅgrahavivaraṇe saṅgrahavivaraṇāni
Accusativesaṅgrahavivaraṇam saṅgrahavivaraṇe saṅgrahavivaraṇāni
Instrumentalsaṅgrahavivaraṇena saṅgrahavivaraṇābhyām saṅgrahavivaraṇaiḥ
Dativesaṅgrahavivaraṇāya saṅgrahavivaraṇābhyām saṅgrahavivaraṇebhyaḥ
Ablativesaṅgrahavivaraṇāt saṅgrahavivaraṇābhyām saṅgrahavivaraṇebhyaḥ
Genitivesaṅgrahavivaraṇasya saṅgrahavivaraṇayoḥ saṅgrahavivaraṇānām
Locativesaṅgrahavivaraṇe saṅgrahavivaraṇayoḥ saṅgrahavivaraṇeṣu

Compound saṅgrahavivaraṇa -

Adverb -saṅgrahavivaraṇam -saṅgrahavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria