Declension table of ?saṅgrahavat

Deva

NeuterSingularDualPlural
Nominativesaṅgrahavat saṅgrahavantī saṅgrahavatī saṅgrahavanti
Vocativesaṅgrahavat saṅgrahavantī saṅgrahavatī saṅgrahavanti
Accusativesaṅgrahavat saṅgrahavantī saṅgrahavatī saṅgrahavanti
Instrumentalsaṅgrahavatā saṅgrahavadbhyām saṅgrahavadbhiḥ
Dativesaṅgrahavate saṅgrahavadbhyām saṅgrahavadbhyaḥ
Ablativesaṅgrahavataḥ saṅgrahavadbhyām saṅgrahavadbhyaḥ
Genitivesaṅgrahavataḥ saṅgrahavatoḥ saṅgrahavatām
Locativesaṅgrahavati saṅgrahavatoḥ saṅgrahavatsu

Adverb -saṅgrahavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria