Declension table of ?saṅgrahavat

Deva

MasculineSingularDualPlural
Nominativesaṅgrahavān saṅgrahavantau saṅgrahavantaḥ
Vocativesaṅgrahavan saṅgrahavantau saṅgrahavantaḥ
Accusativesaṅgrahavantam saṅgrahavantau saṅgrahavataḥ
Instrumentalsaṅgrahavatā saṅgrahavadbhyām saṅgrahavadbhiḥ
Dativesaṅgrahavate saṅgrahavadbhyām saṅgrahavadbhyaḥ
Ablativesaṅgrahavataḥ saṅgrahavadbhyām saṅgrahavadbhyaḥ
Genitivesaṅgrahavataḥ saṅgrahavatoḥ saṅgrahavatām
Locativesaṅgrahavati saṅgrahavatoḥ saṅgrahavatsu

Compound saṅgrahavat -

Adverb -saṅgrahavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria