Declension table of ?saṅgrahavastu

Deva

NeuterSingularDualPlural
Nominativesaṅgrahavastu saṅgrahavastunī saṅgrahavastūni
Vocativesaṅgrahavastu saṅgrahavastunī saṅgrahavastūni
Accusativesaṅgrahavastu saṅgrahavastunī saṅgrahavastūni
Instrumentalsaṅgrahavastunā saṅgrahavastubhyām saṅgrahavastubhiḥ
Dativesaṅgrahavastune saṅgrahavastubhyām saṅgrahavastubhyaḥ
Ablativesaṅgrahavastunaḥ saṅgrahavastubhyām saṅgrahavastubhyaḥ
Genitivesaṅgrahavastunaḥ saṅgrahavastunoḥ saṅgrahavastūnām
Locativesaṅgrahavastuni saṅgrahavastunoḥ saṅgrahavastuṣu

Compound saṅgrahavastu -

Adverb -saṅgrahavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria