Declension table of ?saṅgrahavaidyanāthīya

Deva

NeuterSingularDualPlural
Nominativesaṅgrahavaidyanāthīyam saṅgrahavaidyanāthīye saṅgrahavaidyanāthīyāni
Vocativesaṅgrahavaidyanāthīya saṅgrahavaidyanāthīye saṅgrahavaidyanāthīyāni
Accusativesaṅgrahavaidyanāthīyam saṅgrahavaidyanāthīye saṅgrahavaidyanāthīyāni
Instrumentalsaṅgrahavaidyanāthīyena saṅgrahavaidyanāthīyābhyām saṅgrahavaidyanāthīyaiḥ
Dativesaṅgrahavaidyanāthīyāya saṅgrahavaidyanāthīyābhyām saṅgrahavaidyanāthīyebhyaḥ
Ablativesaṅgrahavaidyanāthīyāt saṅgrahavaidyanāthīyābhyām saṅgrahavaidyanāthīyebhyaḥ
Genitivesaṅgrahavaidyanāthīyasya saṅgrahavaidyanāthīyayoḥ saṅgrahavaidyanāthīyānām
Locativesaṅgrahavaidyanāthīye saṅgrahavaidyanāthīyayoḥ saṅgrahavaidyanāthīyeṣu

Compound saṅgrahavaidyanāthīya -

Adverb -saṅgrahavaidyanāthīyam -saṅgrahavaidyanāthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria