Declension table of ?saṅgraharatnamālā

Deva

FeminineSingularDualPlural
Nominativesaṅgraharatnamālā saṅgraharatnamāle saṅgraharatnamālāḥ
Vocativesaṅgraharatnamāle saṅgraharatnamāle saṅgraharatnamālāḥ
Accusativesaṅgraharatnamālām saṅgraharatnamāle saṅgraharatnamālāḥ
Instrumentalsaṅgraharatnamālayā saṅgraharatnamālābhyām saṅgraharatnamālābhiḥ
Dativesaṅgraharatnamālāyai saṅgraharatnamālābhyām saṅgraharatnamālābhyaḥ
Ablativesaṅgraharatnamālāyāḥ saṅgraharatnamālābhyām saṅgraharatnamālābhyaḥ
Genitivesaṅgraharatnamālāyāḥ saṅgraharatnamālayoḥ saṅgraharatnamālānām
Locativesaṅgraharatnamālāyām saṅgraharatnamālayoḥ saṅgraharatnamālāsu

Adverb -saṅgraharatnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria