Declension table of ?saṅgraharāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅgraharāmāyaṇam saṅgraharāmāyaṇe saṅgraharāmāyaṇāni
Vocativesaṅgraharāmāyaṇa saṅgraharāmāyaṇe saṅgraharāmāyaṇāni
Accusativesaṅgraharāmāyaṇam saṅgraharāmāyaṇe saṅgraharāmāyaṇāni
Instrumentalsaṅgraharāmāyaṇena saṅgraharāmāyaṇābhyām saṅgraharāmāyaṇaiḥ
Dativesaṅgraharāmāyaṇāya saṅgraharāmāyaṇābhyām saṅgraharāmāyaṇebhyaḥ
Ablativesaṅgraharāmāyaṇāt saṅgraharāmāyaṇābhyām saṅgraharāmāyaṇebhyaḥ
Genitivesaṅgraharāmāyaṇasya saṅgraharāmāyaṇayoḥ saṅgraharāmāyaṇānām
Locativesaṅgraharāmāyaṇe saṅgraharāmāyaṇayoḥ saṅgraharāmāyaṇeṣu

Compound saṅgraharāmāyaṇa -

Adverb -saṅgraharāmāyaṇam -saṅgraharāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria