Declension table of ?saṅgrahagrantha

Deva

MasculineSingularDualPlural
Nominativesaṅgrahagranthaḥ saṅgrahagranthau saṅgrahagranthāḥ
Vocativesaṅgrahagrantha saṅgrahagranthau saṅgrahagranthāḥ
Accusativesaṅgrahagrantham saṅgrahagranthau saṅgrahagranthān
Instrumentalsaṅgrahagranthena saṅgrahagranthābhyām saṅgrahagranthaiḥ saṅgrahagranthebhiḥ
Dativesaṅgrahagranthāya saṅgrahagranthābhyām saṅgrahagranthebhyaḥ
Ablativesaṅgrahagranthāt saṅgrahagranthābhyām saṅgrahagranthebhyaḥ
Genitivesaṅgrahagranthasya saṅgrahagranthayoḥ saṅgrahagranthānām
Locativesaṅgrahagranthe saṅgrahagranthayoḥ saṅgrahagrantheṣu

Compound saṅgrahagrantha -

Adverb -saṅgrahagrantham -saṅgrahagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria