Declension table of ?saṅgrahaṇīyā

Deva

FeminineSingularDualPlural
Nominativesaṅgrahaṇīyā saṅgrahaṇīye saṅgrahaṇīyāḥ
Vocativesaṅgrahaṇīye saṅgrahaṇīye saṅgrahaṇīyāḥ
Accusativesaṅgrahaṇīyām saṅgrahaṇīye saṅgrahaṇīyāḥ
Instrumentalsaṅgrahaṇīyayā saṅgrahaṇīyābhyām saṅgrahaṇīyābhiḥ
Dativesaṅgrahaṇīyāyai saṅgrahaṇīyābhyām saṅgrahaṇīyābhyaḥ
Ablativesaṅgrahaṇīyāyāḥ saṅgrahaṇīyābhyām saṅgrahaṇīyābhyaḥ
Genitivesaṅgrahaṇīyāyāḥ saṅgrahaṇīyayoḥ saṅgrahaṇīyānām
Locativesaṅgrahaṇīyāyām saṅgrahaṇīyayoḥ saṅgrahaṇīyāsu

Adverb -saṅgrahaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria