Declension table of saṅgrahaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅgrahaṇam saṅgrahaṇe saṅgrahaṇāni
Vocativesaṅgrahaṇa saṅgrahaṇe saṅgrahaṇāni
Accusativesaṅgrahaṇam saṅgrahaṇe saṅgrahaṇāni
Instrumentalsaṅgrahaṇena saṅgrahaṇābhyām saṅgrahaṇaiḥ
Dativesaṅgrahaṇāya saṅgrahaṇābhyām saṅgrahaṇebhyaḥ
Ablativesaṅgrahaṇāt saṅgrahaṇābhyām saṅgrahaṇebhyaḥ
Genitivesaṅgrahaṇasya saṅgrahaṇayoḥ saṅgrahaṇānām
Locativesaṅgrahaṇe saṅgrahaṇayoḥ saṅgrahaṇeṣu

Compound saṅgrahaṇa -

Adverb -saṅgrahaṇam -saṅgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria