Declension table of ?saṅgrāmin

Deva

NeuterSingularDualPlural
Nominativesaṅgrāmi saṅgrāmiṇī saṅgrāmīṇi
Vocativesaṅgrāmin saṅgrāmi saṅgrāmiṇī saṅgrāmīṇi
Accusativesaṅgrāmi saṅgrāmiṇī saṅgrāmīṇi
Instrumentalsaṅgrāmiṇā saṅgrāmibhyām saṅgrāmibhiḥ
Dativesaṅgrāmiṇe saṅgrāmibhyām saṅgrāmibhyaḥ
Ablativesaṅgrāmiṇaḥ saṅgrāmibhyām saṅgrāmibhyaḥ
Genitivesaṅgrāmiṇaḥ saṅgrāmiṇoḥ saṅgrāmiṇām
Locativesaṅgrāmiṇi saṅgrāmiṇoḥ saṅgrāmiṣu

Compound saṅgrāmi -

Adverb -saṅgrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria