Declension table of ?saṅgrāmin

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmī saṅgrāmiṇau saṅgrāmiṇaḥ
Vocativesaṅgrāmin saṅgrāmiṇau saṅgrāmiṇaḥ
Accusativesaṅgrāmiṇam saṅgrāmiṇau saṅgrāmiṇaḥ
Instrumentalsaṅgrāmiṇā saṅgrāmibhyām saṅgrāmibhiḥ
Dativesaṅgrāmiṇe saṅgrāmibhyām saṅgrāmibhyaḥ
Ablativesaṅgrāmiṇaḥ saṅgrāmibhyām saṅgrāmibhyaḥ
Genitivesaṅgrāmiṇaḥ saṅgrāmiṇoḥ saṅgrāmiṇām
Locativesaṅgrāmiṇi saṅgrāmiṇoḥ saṅgrāmiṣu

Compound saṅgrāmi -

Adverb -saṅgrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria