Declension table of ?saṅgrāmiṇī

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmiṇī saṅgrāmiṇyau saṅgrāmiṇyaḥ
Vocativesaṅgrāmiṇi saṅgrāmiṇyau saṅgrāmiṇyaḥ
Accusativesaṅgrāmiṇīm saṅgrāmiṇyau saṅgrāmiṇīḥ
Instrumentalsaṅgrāmiṇyā saṅgrāmiṇībhyām saṅgrāmiṇībhiḥ
Dativesaṅgrāmiṇyai saṅgrāmiṇībhyām saṅgrāmiṇībhyaḥ
Ablativesaṅgrāmiṇyāḥ saṅgrāmiṇībhyām saṅgrāmiṇībhyaḥ
Genitivesaṅgrāmiṇyāḥ saṅgrāmiṇyoḥ saṅgrāmiṇīnām
Locativesaṅgrāmiṇyām saṅgrāmiṇyoḥ saṅgrāmiṇīṣu

Compound saṅgrāmiṇi - saṅgrāmiṇī -

Adverb -saṅgrāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria