Declension table of ?saṅgrāmavijaya

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmavijayaḥ saṅgrāmavijayau saṅgrāmavijayāḥ
Vocativesaṅgrāmavijaya saṅgrāmavijayau saṅgrāmavijayāḥ
Accusativesaṅgrāmavijayam saṅgrāmavijayau saṅgrāmavijayān
Instrumentalsaṅgrāmavijayena saṅgrāmavijayābhyām saṅgrāmavijayaiḥ saṅgrāmavijayebhiḥ
Dativesaṅgrāmavijayāya saṅgrāmavijayābhyām saṅgrāmavijayebhyaḥ
Ablativesaṅgrāmavijayāt saṅgrāmavijayābhyām saṅgrāmavijayebhyaḥ
Genitivesaṅgrāmavijayasya saṅgrāmavijayayoḥ saṅgrāmavijayānām
Locativesaṅgrāmavijaye saṅgrāmavijayayoḥ saṅgrāmavijayeṣu

Compound saṅgrāmavijaya -

Adverb -saṅgrāmavijayam -saṅgrāmavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria