Declension table of ?saṅgrāmavardhana

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmavardhanaḥ saṅgrāmavardhanau saṅgrāmavardhanāḥ
Vocativesaṅgrāmavardhana saṅgrāmavardhanau saṅgrāmavardhanāḥ
Accusativesaṅgrāmavardhanam saṅgrāmavardhanau saṅgrāmavardhanān
Instrumentalsaṅgrāmavardhanena saṅgrāmavardhanābhyām saṅgrāmavardhanaiḥ saṅgrāmavardhanebhiḥ
Dativesaṅgrāmavardhanāya saṅgrāmavardhanābhyām saṅgrāmavardhanebhyaḥ
Ablativesaṅgrāmavardhanāt saṅgrāmavardhanābhyām saṅgrāmavardhanebhyaḥ
Genitivesaṅgrāmavardhanasya saṅgrāmavardhanayoḥ saṅgrāmavardhanānām
Locativesaṅgrāmavardhane saṅgrāmavardhanayoḥ saṅgrāmavardhaneṣu

Compound saṅgrāmavardhana -

Adverb -saṅgrāmavardhanam -saṅgrāmavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria