Declension table of ?saṅgrāmavarṣa

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmavarṣaḥ saṅgrāmavarṣau saṅgrāmavarṣāḥ
Vocativesaṅgrāmavarṣa saṅgrāmavarṣau saṅgrāmavarṣāḥ
Accusativesaṅgrāmavarṣam saṅgrāmavarṣau saṅgrāmavarṣān
Instrumentalsaṅgrāmavarṣeṇa saṅgrāmavarṣābhyām saṅgrāmavarṣaiḥ saṅgrāmavarṣebhiḥ
Dativesaṅgrāmavarṣāya saṅgrāmavarṣābhyām saṅgrāmavarṣebhyaḥ
Ablativesaṅgrāmavarṣāt saṅgrāmavarṣābhyām saṅgrāmavarṣebhyaḥ
Genitivesaṅgrāmavarṣasya saṅgrāmavarṣayoḥ saṅgrāmavarṣāṇām
Locativesaṅgrāmavarṣe saṅgrāmavarṣayoḥ saṅgrāmavarṣeṣu

Compound saṅgrāmavarṣa -

Adverb -saṅgrāmavarṣam -saṅgrāmavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria