Declension table of ?saṅgrāmatūrya

Deva

NeuterSingularDualPlural
Nominativesaṅgrāmatūryam saṅgrāmatūrye saṅgrāmatūryāṇi
Vocativesaṅgrāmatūrya saṅgrāmatūrye saṅgrāmatūryāṇi
Accusativesaṅgrāmatūryam saṅgrāmatūrye saṅgrāmatūryāṇi
Instrumentalsaṅgrāmatūryeṇa saṅgrāmatūryābhyām saṅgrāmatūryaiḥ
Dativesaṅgrāmatūryāya saṅgrāmatūryābhyām saṅgrāmatūryebhyaḥ
Ablativesaṅgrāmatūryāt saṅgrāmatūryābhyām saṅgrāmatūryebhyaḥ
Genitivesaṅgrāmatūryasya saṅgrāmatūryayoḥ saṅgrāmatūryāṇām
Locativesaṅgrāmatūrye saṅgrāmatūryayoḥ saṅgrāmatūryeṣu

Compound saṅgrāmatūrya -

Adverb -saṅgrāmatūryam -saṅgrāmatūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria