Declension table of ?saṅgrāmatulā

Deva

FeminineSingularDualPlural
Nominativesaṅgrāmatulā saṅgrāmatule saṅgrāmatulāḥ
Vocativesaṅgrāmatule saṅgrāmatule saṅgrāmatulāḥ
Accusativesaṅgrāmatulām saṅgrāmatule saṅgrāmatulāḥ
Instrumentalsaṅgrāmatulayā saṅgrāmatulābhyām saṅgrāmatulābhiḥ
Dativesaṅgrāmatulāyai saṅgrāmatulābhyām saṅgrāmatulābhyaḥ
Ablativesaṅgrāmatulāyāḥ saṅgrāmatulābhyām saṅgrāmatulābhyaḥ
Genitivesaṅgrāmatulāyāḥ saṅgrāmatulayoḥ saṅgrāmatulānām
Locativesaṅgrāmatulāyām saṅgrāmatulayoḥ saṅgrāmatulāsu

Adverb -saṅgrāmatulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria