Declension table of ?saṅgrāmasiṃha

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmasiṃhaḥ saṅgrāmasiṃhau saṅgrāmasiṃhāḥ
Vocativesaṅgrāmasiṃha saṅgrāmasiṃhau saṅgrāmasiṃhāḥ
Accusativesaṅgrāmasiṃham saṅgrāmasiṃhau saṅgrāmasiṃhān
Instrumentalsaṅgrāmasiṃhena saṅgrāmasiṃhābhyām saṅgrāmasiṃhaiḥ saṅgrāmasiṃhebhiḥ
Dativesaṅgrāmasiṃhāya saṅgrāmasiṃhābhyām saṅgrāmasiṃhebhyaḥ
Ablativesaṅgrāmasiṃhāt saṅgrāmasiṃhābhyām saṅgrāmasiṃhebhyaḥ
Genitivesaṅgrāmasiṃhasya saṅgrāmasiṃhayoḥ saṅgrāmasiṃhānām
Locativesaṅgrāmasiṃhe saṅgrāmasiṃhayoḥ saṅgrāmasiṃheṣu

Compound saṅgrāmasiṃha -

Adverb -saṅgrāmasiṃham -saṅgrāmasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria