Declension table of ?saṅgrāmasāhi

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmasāhiḥ saṅgrāmasāhī saṅgrāmasāhayaḥ
Vocativesaṅgrāmasāhe saṅgrāmasāhī saṅgrāmasāhayaḥ
Accusativesaṅgrāmasāhim saṅgrāmasāhī saṅgrāmasāhīn
Instrumentalsaṅgrāmasāhinā saṅgrāmasāhibhyām saṅgrāmasāhibhiḥ
Dativesaṅgrāmasāhaye saṅgrāmasāhibhyām saṅgrāmasāhibhyaḥ
Ablativesaṅgrāmasāheḥ saṅgrāmasāhibhyām saṅgrāmasāhibhyaḥ
Genitivesaṅgrāmasāheḥ saṅgrāmasāhyoḥ saṅgrāmasāhīnām
Locativesaṅgrāmasāhau saṅgrāmasāhyoḥ saṅgrāmasāhiṣu

Compound saṅgrāmasāhi -

Adverb -saṅgrāmasāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria