Declension table of ?saṅgrāmapaṭaha

Deva

MasculineSingularDualPlural
Nominativesaṅgrāmapaṭahaḥ saṅgrāmapaṭahau saṅgrāmapaṭahāḥ
Vocativesaṅgrāmapaṭaha saṅgrāmapaṭahau saṅgrāmapaṭahāḥ
Accusativesaṅgrāmapaṭaham saṅgrāmapaṭahau saṅgrāmapaṭahān
Instrumentalsaṅgrāmapaṭahena saṅgrāmapaṭahābhyām saṅgrāmapaṭahaiḥ saṅgrāmapaṭahebhiḥ
Dativesaṅgrāmapaṭahāya saṅgrāmapaṭahābhyām saṅgrāmapaṭahebhyaḥ
Ablativesaṅgrāmapaṭahāt saṅgrāmapaṭahābhyām saṅgrāmapaṭahebhyaḥ
Genitivesaṅgrāmapaṭahasya saṅgrāmapaṭahayoḥ saṅgrāmapaṭahānām
Locativesaṅgrāmapaṭahe saṅgrāmapaṭahayoḥ saṅgrāmapaṭaheṣu

Compound saṅgrāmapaṭaha -

Adverb -saṅgrāmapaṭaham -saṅgrāmapaṭahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria