Declension table of ?saṅgrāmanagara

Deva

NeuterSingularDualPlural
Nominativesaṅgrāmanagaram saṅgrāmanagare saṅgrāmanagarāṇi
Vocativesaṅgrāmanagara saṅgrāmanagare saṅgrāmanagarāṇi
Accusativesaṅgrāmanagaram saṅgrāmanagare saṅgrāmanagarāṇi
Instrumentalsaṅgrāmanagareṇa saṅgrāmanagarābhyām saṅgrāmanagaraiḥ
Dativesaṅgrāmanagarāya saṅgrāmanagarābhyām saṅgrāmanagarebhyaḥ
Ablativesaṅgrāmanagarāt saṅgrāmanagarābhyām saṅgrāmanagarebhyaḥ
Genitivesaṅgrāmanagarasya saṅgrāmanagarayoḥ saṅgrāmanagarāṇām
Locativesaṅgrāmanagare saṅgrāmanagarayoḥ saṅgrāmanagareṣu

Compound saṅgrāmanagara -

Adverb -saṅgrāmanagaram -saṅgrāmanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria